B 194-15 Mantrayantrapūjāhomaprayoga
Manuscript culture infobox
Filmed in: B 194/15
Title: Mantrayantrapūjāhomaprayoga
Dimensions: 17 x 7.5 cm x 11 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/2666
Remarks:
Reel No. B 0194/15
Inventory No. 37648
Title Mantrayantrapūjāhomaprayoga
Remarks
Author
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State complete
Size 17.0 x 7.5 cm
Binding Hole(s)
Folios 11
Lines per Page 7
Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhu.pa. and śrīrāma and in the lower right-hand margin under the word śrīrāma
Scribe
Date of Copying (VS) 1933
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/2666
Manuscript Features
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ || ||
atha vakṣe(!) jagaddhātri madhunā bhuvaneśvarīm ||
brahmādayo pi yāṃ jñātvā lebhire śriyam ūrjitām || 1 ||
nakuliśognim ārūḍho vāmanetrārdhacandravān ||
bijaṃ(!) tasyāḥ samākhyāta(!) sevitaṃ siddhikāṃkṣibhiḥ || 2 ||
ṛṣiḥ śakti bhavecchando gāyatrī devatā mano(!) ||
kathitā surasaṃghena sevitā bhuvaneśvarī || 3 ||
ṣaḍdīrghayuktabījena kuryād aṅgāni ṣaṭkramāt ||
saṃhārasṛṣṭimārgeṇa mātṛkānyastavigraha (!) || 4 || (fol. 1v1–5)
«End»
bhūtapretapiśācās tatra vikṣītum(!) api kṣamā ||
tadvilikhya śirastrāṇe sādhitaṃ dhārayaṃ bhaṭa || 4 (!)||
yuddhe ripūn bahūn hatvā jayam āpnoti pārthivat || (4)
vahrāṃkite bahipuradvaye tāṃ
pāśāṃkuśāḍhyām udarasthamadhyām || 5(!) ||
madhye tha koṇeṣu ca bāhyavṛtte
punapunastad vilikhat samattām || (5)
bhūrye likhitam etat syāt śatruvaśyakaraṃ nṛṇām || 6(!) ||
ārogyaiśvaryajananaṃ yuddheṣu vijayapradam || (6)
likhet saroje svarakeśarādye
vargāṣṭapatrevasudhāpurastho || 7 (!)||
pāśāṃkuśābhyāṃṅguṇaśaḥprabaddhāṃ
māyāṃ likhen madhyagatāṃ samadhyāṃ || (7)
sarvottamam idaṃ yantraṃ dhārite kurute nṛṇāṃ ||
ārogyaiśvaryasaubhāgyaṃ vijayādinanāratam(!) || || || …(fol. 11r3–11v4)
«Colophon(s)»
iti śrīśāradātilake śrībhuvaneśvarimaṃtrayaṃtrapūjāhomaprayoga(ṃ) saṃpūrṇam ||
śrīsamvat 1933 sāla miti vaiśākha vadi 13 roja 6 śubhm || (fol. 11v5–6)
Microfilm Details
Reel No. B 0194/15
Date of Filming none
Exposures14
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 17-07-2012
Bibliography