B 194-15 Mantrayantrapūjāhomaprayoga

Manuscript culture infobox

Filmed in: B 194/15
Title: Mantrayantrapūjāhomaprayoga
Dimensions: 17 x 7.5 cm x 11 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/2666
Remarks:


Reel No. B 0194/15

Inventory No. 37648

Title Mantrayantrapūjāhomaprayoga

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete

Size 17.0 x 7.5 cm

Binding Hole(s)

Folios 11

Lines per Page 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhu.pa. and śrīrāma and in the lower right-hand margin under the word śrīrāma

Scribe

Date of Copying (VS) 1933

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/2666

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ || ||


atha vakṣe(!) jagaddhātri madhunā bhuvaneśvarīm ||


brahmādayo pi yāṃ jñātvā lebhire śriyam ūrjitām || 1 ||


nakuliśognim ārūḍho vāmanetrārdhacandravān ||


bijaṃ(!) tasyāḥ samākhyāta(!) sevitaṃ siddhikāṃkṣibhiḥ || 2 ||


ṛṣiḥ śakti bhavecchando gāyatrī devatā mano(!) ||


kathitā surasaṃghena sevitā bhuvaneśvarī || 3 ||


ṣaḍdīrghayuktabījena kuryād aṅgāni ṣaṭkramāt ||


saṃhārasṛṣṭimārgeṇa mātṛkānyastavigraha (!) || 4 || (fol. 1v1–5)


«End»


bhūtapretapiśācās tatra vikṣītum(!) api kṣamā ||


tadvilikhya śirastrāṇe sādhitaṃ dhārayaṃ bhaṭa || 4 (!)||


yuddhe ripūn bahūn hatvā jayam āpnoti pārthivat || (4)



vahrāṃkite bahipuradvaye tāṃ


pāśāṃkuśāḍhyām udarasthamadhyām || 5(!) ||


madhye tha koṇeṣu ca bāhyavṛtte


punapunastad vilikhat samattām || (5)


bhūrye likhitam etat syāt śatruvaśyakaraṃ nṛṇām || 6(!) ||


ārogyaiśvaryajananaṃ yuddheṣu vijayapradam || (6)



likhet saroje svarakeśarādye


vargāṣṭapatrevasudhāpurastho || 7 (!)||


pāśāṃkuśābhyāṃṅguṇaśaḥprabaddhāṃ


māyāṃ likhen madhyagatāṃ samadhyāṃ || (7)



sarvottamam idaṃ yantraṃ dhārite kurute nṛṇāṃ ||


ārogyaiśvaryasaubhāgyaṃ vijayādinanāratam(!) || || || …(fol. 11r3–11v4)


«Colophon(s)»


iti śrīśāradātilake śrībhuvaneśvarimaṃtrayaṃtrapūjāhomaprayoga(ṃ) saṃpūrṇam ||


śrīsamvat 1933 sāla miti vaiśākha vadi 13 roja 6 śubhm || (fol. 11v5–6)


Microfilm Details

Reel No. B 0194/15

Date of Filming none

Exposures14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 17-07-2012

Bibliography